Shabd Roop of Yuvati (Ikarant Striling)


What is Shabd Roop of Yuvati? Know below (शब्द रूप) shabd roop of yuvati in sanskrit grammar. युवति ke Ikarant Striling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमायुवतिःयुवत्यौयुवत्यः
द्वितीयायुवतिम्युवत्यौयुवतीः
तृतीयायुवत्यायुवतिभ्याम्युवतिभिः
चर्तुथीयुवत्यै, युवत्येयुवतिभ्याम्युवतिभ्यः
पन्चमीयुवत्याः, युवत्येःयुवतिभ्याम्युवतिभ्यः
षष्ठीयुवत्याः, युवत्येःयुवत्योःयुवतीनाम्
सप्तमीयुवत्याम्, युवत्यौयुवत्योःयुवतिषु
सम्बोधनहे युवत्येहे युवत्यौहे युवत्यः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Aakash
(आकाश)
Aap
(आप - पुंल्लिंग)
Aap
(आप - स्त्रीलिंग)
Adas
(अद्स - नपुंसकलिंग सर्वनाम शब्द)
Adas
(अद्स - पुंल्लिंग सर्वनाम शब्द)
Adas
(अद्स - स्त्रीलिंग सर्वनाम शब्द)
Agni
(अग्नि - इकारान्त पुंल्लिंग)
Agya
(आज्ञा - अकारान्त स्त्रीलिंग)
Akshi
(अक्षि)
Anu
(अणु - उकारान्त पुंल्लिंग)
Ashv
(अश्व)
Asmad
(अस्मद्)
Atithi
(अतिथि - इकारान्त पुंल्लिंग)
Atma
(आत्मा - संज्ञा शब्द पुंल्लिंग)
Atman
(आत्मन् - संज्ञा शब्द पुंल्लिंग)
Awadhi
(अवधि - इकारान्त पुंल्लिंग)
Baal
(बाल)
Balak
(बालक - पुल्लिंग)
Balika
(बालिका - स्त्रीलिंग)
Bandar
(बन्दर)
जानें कुछ नयी रोचक चीजे भी :